Declension table of ?kumārapaṇḍita

Deva

MasculineSingularDualPlural
Nominativekumārapaṇḍitaḥ kumārapaṇḍitau kumārapaṇḍitāḥ
Vocativekumārapaṇḍita kumārapaṇḍitau kumārapaṇḍitāḥ
Accusativekumārapaṇḍitam kumārapaṇḍitau kumārapaṇḍitān
Instrumentalkumārapaṇḍitena kumārapaṇḍitābhyām kumārapaṇḍitaiḥ kumārapaṇḍitebhiḥ
Dativekumārapaṇḍitāya kumārapaṇḍitābhyām kumārapaṇḍitebhyaḥ
Ablativekumārapaṇḍitāt kumārapaṇḍitābhyām kumārapaṇḍitebhyaḥ
Genitivekumārapaṇḍitasya kumārapaṇḍitayoḥ kumārapaṇḍitānām
Locativekumārapaṇḍite kumārapaṇḍitayoḥ kumārapaṇḍiteṣu

Compound kumārapaṇḍita -

Adverb -kumārapaṇḍitam -kumārapaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria