Declension table of ?kumāralalitā

Deva

FeminineSingularDualPlural
Nominativekumāralalitā kumāralalite kumāralalitāḥ
Vocativekumāralalite kumāralalite kumāralalitāḥ
Accusativekumāralalitām kumāralalite kumāralalitāḥ
Instrumentalkumāralalitayā kumāralalitābhyām kumāralalitābhiḥ
Dativekumāralalitāyai kumāralalitābhyām kumāralalitābhyaḥ
Ablativekumāralalitāyāḥ kumāralalitābhyām kumāralalitābhyaḥ
Genitivekumāralalitāyāḥ kumāralalitayoḥ kumāralalitānām
Locativekumāralalitāyām kumāralalitayoḥ kumāralalitāsu

Adverb -kumāralalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria