Declension table of ?kumārabrahmacārin

Deva

NeuterSingularDualPlural
Nominativekumārabrahmacāri kumārabrahmacāriṇī kumārabrahmacārīṇi
Vocativekumārabrahmacārin kumārabrahmacāri kumārabrahmacāriṇī kumārabrahmacārīṇi
Accusativekumārabrahmacāri kumārabrahmacāriṇī kumārabrahmacārīṇi
Instrumentalkumārabrahmacāriṇā kumārabrahmacāribhyām kumārabrahmacāribhiḥ
Dativekumārabrahmacāriṇe kumārabrahmacāribhyām kumārabrahmacāribhyaḥ
Ablativekumārabrahmacāriṇaḥ kumārabrahmacāribhyām kumārabrahmacāribhyaḥ
Genitivekumārabrahmacāriṇaḥ kumārabrahmacāriṇoḥ kumārabrahmacāriṇām
Locativekumārabrahmacāriṇi kumārabrahmacāriṇoḥ kumārabrahmacāriṣu

Compound kumārabrahmacāri -

Adverb -kumārabrahmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria