Declension table of ?kulodbhūta

Deva

NeuterSingularDualPlural
Nominativekulodbhūtam kulodbhūte kulodbhūtāni
Vocativekulodbhūta kulodbhūte kulodbhūtāni
Accusativekulodbhūtam kulodbhūte kulodbhūtāni
Instrumentalkulodbhūtena kulodbhūtābhyām kulodbhūtaiḥ
Dativekulodbhūtāya kulodbhūtābhyām kulodbhūtebhyaḥ
Ablativekulodbhūtāt kulodbhūtābhyām kulodbhūtebhyaḥ
Genitivekulodbhūtasya kulodbhūtayoḥ kulodbhūtānām
Locativekulodbhūte kulodbhūtayoḥ kulodbhūteṣu

Compound kulodbhūta -

Adverb -kulodbhūtam -kulodbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria