Declension table of ?kuliśanāyaka

Deva

MasculineSingularDualPlural
Nominativekuliśanāyakaḥ kuliśanāyakau kuliśanāyakāḥ
Vocativekuliśanāyaka kuliśanāyakau kuliśanāyakāḥ
Accusativekuliśanāyakam kuliśanāyakau kuliśanāyakān
Instrumentalkuliśanāyakena kuliśanāyakābhyām kuliśanāyakaiḥ kuliśanāyakebhiḥ
Dativekuliśanāyakāya kuliśanāyakābhyām kuliśanāyakebhyaḥ
Ablativekuliśanāyakāt kuliśanāyakābhyām kuliśanāyakebhyaḥ
Genitivekuliśanāyakasya kuliśanāyakayoḥ kuliśanāyakānām
Locativekuliśanāyake kuliśanāyakayoḥ kuliśanāyakeṣu

Compound kuliśanāyaka -

Adverb -kuliśanāyakam -kuliśanāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria