Declension table of ?kulaśreṣṭhin

Deva

MasculineSingularDualPlural
Nominativekulaśreṣṭhī kulaśreṣṭhinau kulaśreṣṭhinaḥ
Vocativekulaśreṣṭhin kulaśreṣṭhinau kulaśreṣṭhinaḥ
Accusativekulaśreṣṭhinam kulaśreṣṭhinau kulaśreṣṭhinaḥ
Instrumentalkulaśreṣṭhinā kulaśreṣṭhibhyām kulaśreṣṭhibhiḥ
Dativekulaśreṣṭhine kulaśreṣṭhibhyām kulaśreṣṭhibhyaḥ
Ablativekulaśreṣṭhinaḥ kulaśreṣṭhibhyām kulaśreṣṭhibhyaḥ
Genitivekulaśreṣṭhinaḥ kulaśreṣṭhinoḥ kulaśreṣṭhinām
Locativekulaśreṣṭhini kulaśreṣṭhinoḥ kulaśreṣṭhiṣu

Compound kulaśreṣṭhi -

Adverb -kulaśreṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria