Declension table of ?kulavatā

Deva

FeminineSingularDualPlural
Nominativekulavatā kulavate kulavatāḥ
Vocativekulavate kulavate kulavatāḥ
Accusativekulavatām kulavate kulavatāḥ
Instrumentalkulavatayā kulavatābhyām kulavatābhiḥ
Dativekulavatāyai kulavatābhyām kulavatābhyaḥ
Ablativekulavatāyāḥ kulavatābhyām kulavatābhyaḥ
Genitivekulavatāyāḥ kulavatayoḥ kulavatānām
Locativekulavatāyām kulavatayoḥ kulavatāsu

Adverb -kulavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria