Declension table of ?kulavṛddha

Deva

MasculineSingularDualPlural
Nominativekulavṛddhaḥ kulavṛddhau kulavṛddhāḥ
Vocativekulavṛddha kulavṛddhau kulavṛddhāḥ
Accusativekulavṛddham kulavṛddhau kulavṛddhān
Instrumentalkulavṛddhena kulavṛddhābhyām kulavṛddhaiḥ kulavṛddhebhiḥ
Dativekulavṛddhāya kulavṛddhābhyām kulavṛddhebhyaḥ
Ablativekulavṛddhāt kulavṛddhābhyām kulavṛddhebhyaḥ
Genitivekulavṛddhasya kulavṛddhayoḥ kulavṛddhānām
Locativekulavṛddhe kulavṛddhayoḥ kulavṛddheṣu

Compound kulavṛddha -

Adverb -kulavṛddham -kulavṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria