Declension table of ?kuladūṣaṇa

Deva

NeuterSingularDualPlural
Nominativekuladūṣaṇam kuladūṣaṇe kuladūṣaṇāni
Vocativekuladūṣaṇa kuladūṣaṇe kuladūṣaṇāni
Accusativekuladūṣaṇam kuladūṣaṇe kuladūṣaṇāni
Instrumentalkuladūṣaṇena kuladūṣaṇābhyām kuladūṣaṇaiḥ
Dativekuladūṣaṇāya kuladūṣaṇābhyām kuladūṣaṇebhyaḥ
Ablativekuladūṣaṇāt kuladūṣaṇābhyām kuladūṣaṇebhyaḥ
Genitivekuladūṣaṇasya kuladūṣaṇayoḥ kuladūṣaṇānām
Locativekuladūṣaṇe kuladūṣaṇayoḥ kuladūṣaṇeṣu

Compound kuladūṣaṇa -

Adverb -kuladūṣaṇam -kuladūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria