Declension table of ?kuladūṣaṇa

Deva

MasculineSingularDualPlural
Nominativekuladūṣaṇaḥ kuladūṣaṇau kuladūṣaṇāḥ
Vocativekuladūṣaṇa kuladūṣaṇau kuladūṣaṇāḥ
Accusativekuladūṣaṇam kuladūṣaṇau kuladūṣaṇān
Instrumentalkuladūṣaṇena kuladūṣaṇābhyām kuladūṣaṇaiḥ kuladūṣaṇebhiḥ
Dativekuladūṣaṇāya kuladūṣaṇābhyām kuladūṣaṇebhyaḥ
Ablativekuladūṣaṇāt kuladūṣaṇābhyām kuladūṣaṇebhyaḥ
Genitivekuladūṣaṇasya kuladūṣaṇayoḥ kuladūṣaṇānām
Locativekuladūṣaṇe kuladūṣaṇayoḥ kuladūṣaṇeṣu

Compound kuladūṣaṇa -

Adverb -kuladūṣaṇam -kuladūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria