Declension table of kulacūḍāmaṇi

Deva

MasculineSingularDualPlural
Nominativekulacūḍāmaṇiḥ kulacūḍāmaṇī kulacūḍāmaṇayaḥ
Vocativekulacūḍāmaṇe kulacūḍāmaṇī kulacūḍāmaṇayaḥ
Accusativekulacūḍāmaṇim kulacūḍāmaṇī kulacūḍāmaṇīn
Instrumentalkulacūḍāmaṇinā kulacūḍāmaṇibhyām kulacūḍāmaṇibhiḥ
Dativekulacūḍāmaṇaye kulacūḍāmaṇibhyām kulacūḍāmaṇibhyaḥ
Ablativekulacūḍāmaṇeḥ kulacūḍāmaṇibhyām kulacūḍāmaṇibhyaḥ
Genitivekulacūḍāmaṇeḥ kulacūḍāmaṇyoḥ kulacūḍāmaṇīnām
Locativekulacūḍāmaṇau kulacūḍāmaṇyoḥ kulacūḍāmaṇiṣu

Compound kulacūḍāmaṇi -

Adverb -kulacūḍāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria