Declension table of ?kulabhraṣṭa

Deva

NeuterSingularDualPlural
Nominativekulabhraṣṭam kulabhraṣṭe kulabhraṣṭāni
Vocativekulabhraṣṭa kulabhraṣṭe kulabhraṣṭāni
Accusativekulabhraṣṭam kulabhraṣṭe kulabhraṣṭāni
Instrumentalkulabhraṣṭena kulabhraṣṭābhyām kulabhraṣṭaiḥ
Dativekulabhraṣṭāya kulabhraṣṭābhyām kulabhraṣṭebhyaḥ
Ablativekulabhraṣṭāt kulabhraṣṭābhyām kulabhraṣṭebhyaḥ
Genitivekulabhraṣṭasya kulabhraṣṭayoḥ kulabhraṣṭānām
Locativekulabhraṣṭe kulabhraṣṭayoḥ kulabhraṣṭeṣu

Compound kulabhraṣṭa -

Adverb -kulabhraṣṭam -kulabhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria