Declension table of ?kulabhṛtyā

Deva

FeminineSingularDualPlural
Nominativekulabhṛtyā kulabhṛtye kulabhṛtyāḥ
Vocativekulabhṛtye kulabhṛtye kulabhṛtyāḥ
Accusativekulabhṛtyām kulabhṛtye kulabhṛtyāḥ
Instrumentalkulabhṛtyayā kulabhṛtyābhyām kulabhṛtyābhiḥ
Dativekulabhṛtyāyai kulabhṛtyābhyām kulabhṛtyābhyaḥ
Ablativekulabhṛtyāyāḥ kulabhṛtyābhyām kulabhṛtyābhyaḥ
Genitivekulabhṛtyāyāḥ kulabhṛtyayoḥ kulabhṛtyānām
Locativekulabhṛtyāyām kulabhṛtyayoḥ kulabhṛtyāsu

Adverb -kulabhṛtyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria