Declension table of ?kulānvita

Deva

NeuterSingularDualPlural
Nominativekulānvitam kulānvite kulānvitāni
Vocativekulānvita kulānvite kulānvitāni
Accusativekulānvitam kulānvite kulānvitāni
Instrumentalkulānvitena kulānvitābhyām kulānvitaiḥ
Dativekulānvitāya kulānvitābhyām kulānvitebhyaḥ
Ablativekulānvitāt kulānvitābhyām kulānvitebhyaḥ
Genitivekulānvitasya kulānvitayoḥ kulānvitānām
Locativekulānvite kulānvitayoḥ kulānviteṣu

Compound kulānvita -

Adverb -kulānvitam -kulānvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria