Declension table of ?kulaṭāpati

Deva

MasculineSingularDualPlural
Nominativekulaṭāpatiḥ kulaṭāpatī kulaṭāpatayaḥ
Vocativekulaṭāpate kulaṭāpatī kulaṭāpatayaḥ
Accusativekulaṭāpatim kulaṭāpatī kulaṭāpatīn
Instrumentalkulaṭāpatinā kulaṭāpatibhyām kulaṭāpatibhiḥ
Dativekulaṭāpataye kulaṭāpatibhyām kulaṭāpatibhyaḥ
Ablativekulaṭāpateḥ kulaṭāpatibhyām kulaṭāpatibhyaḥ
Genitivekulaṭāpateḥ kulaṭāpatyoḥ kulaṭāpatīnām
Locativekulaṭāpatau kulaṭāpatyoḥ kulaṭāpatiṣu

Compound kulaṭāpati -

Adverb -kulaṭāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria