Declension table of ?kukṣibheda

Deva

MasculineSingularDualPlural
Nominativekukṣibhedaḥ kukṣibhedau kukṣibhedāḥ
Vocativekukṣibheda kukṣibhedau kukṣibhedāḥ
Accusativekukṣibhedam kukṣibhedau kukṣibhedān
Instrumentalkukṣibhedena kukṣibhedābhyām kukṣibhedaiḥ kukṣibhedebhiḥ
Dativekukṣibhedāya kukṣibhedābhyām kukṣibhedebhyaḥ
Ablativekukṣibhedāt kukṣibhedābhyām kukṣibhedebhyaḥ
Genitivekukṣibhedasya kukṣibhedayoḥ kukṣibhedānām
Locativekukṣibhede kukṣibhedayoḥ kukṣibhedeṣu

Compound kukṣibheda -

Adverb -kukṣibhedam -kukṣibhedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria