Declension table of ?kuhakajña

Deva

MasculineSingularDualPlural
Nominativekuhakajñaḥ kuhakajñau kuhakajñāḥ
Vocativekuhakajña kuhakajñau kuhakajñāḥ
Accusativekuhakajñam kuhakajñau kuhakajñān
Instrumentalkuhakajñena kuhakajñābhyām kuhakajñaiḥ kuhakajñebhiḥ
Dativekuhakajñāya kuhakajñābhyām kuhakajñebhyaḥ
Ablativekuhakajñāt kuhakajñābhyām kuhakajñebhyaḥ
Genitivekuhakajñasya kuhakajñayoḥ kuhakajñānām
Locativekuhakajñe kuhakajñayoḥ kuhakajñeṣu

Compound kuhakajña -

Adverb -kuhakajñam -kuhakajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria