Declension table of ?kuddālakhāta

Deva

NeuterSingularDualPlural
Nominativekuddālakhātam kuddālakhāte kuddālakhātāni
Vocativekuddālakhāta kuddālakhāte kuddālakhātāni
Accusativekuddālakhātam kuddālakhāte kuddālakhātāni
Instrumentalkuddālakhātena kuddālakhātābhyām kuddālakhātaiḥ
Dativekuddālakhātāya kuddālakhātābhyām kuddālakhātebhyaḥ
Ablativekuddālakhātāt kuddālakhātābhyām kuddālakhātebhyaḥ
Genitivekuddālakhātasya kuddālakhātayoḥ kuddālakhātānām
Locativekuddālakhāte kuddālakhātayoḥ kuddālakhāteṣu

Compound kuddālakhāta -

Adverb -kuddālakhātam -kuddālakhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria