Declension table of ?kubjimat

Deva

MasculineSingularDualPlural
Nominativekubjimān kubjimantau kubjimantaḥ
Vocativekubjiman kubjimantau kubjimantaḥ
Accusativekubjimantam kubjimantau kubjimataḥ
Instrumentalkubjimatā kubjimadbhyām kubjimadbhiḥ
Dativekubjimate kubjimadbhyām kubjimadbhyaḥ
Ablativekubjimataḥ kubjimadbhyām kubjimadbhyaḥ
Genitivekubjimataḥ kubjimatoḥ kubjimatām
Locativekubjimati kubjimatoḥ kubjimatsu

Compound kubjimat -

Adverb -kubjimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria