Declension table of ?kubjapuṣpa

Deva

NeuterSingularDualPlural
Nominativekubjapuṣpam kubjapuṣpe kubjapuṣpāṇi
Vocativekubjapuṣpa kubjapuṣpe kubjapuṣpāṇi
Accusativekubjapuṣpam kubjapuṣpe kubjapuṣpāṇi
Instrumentalkubjapuṣpeṇa kubjapuṣpābhyām kubjapuṣpaiḥ
Dativekubjapuṣpāya kubjapuṣpābhyām kubjapuṣpebhyaḥ
Ablativekubjapuṣpāt kubjapuṣpābhyām kubjapuṣpebhyaḥ
Genitivekubjapuṣpasya kubjapuṣpayoḥ kubjapuṣpāṇām
Locativekubjapuṣpe kubjapuṣpayoḥ kubjapuṣpeṣu

Compound kubjapuṣpa -

Adverb -kubjapuṣpam -kubjapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria