Declension table of ?kuberavallabha

Deva

MasculineSingularDualPlural
Nominativekuberavallabhaḥ kuberavallabhau kuberavallabhāḥ
Vocativekuberavallabha kuberavallabhau kuberavallabhāḥ
Accusativekuberavallabham kuberavallabhau kuberavallabhān
Instrumentalkuberavallabhena kuberavallabhābhyām kuberavallabhaiḥ kuberavallabhebhiḥ
Dativekuberavallabhāya kuberavallabhābhyām kuberavallabhebhyaḥ
Ablativekuberavallabhāt kuberavallabhābhyām kuberavallabhebhyaḥ
Genitivekuberavallabhasya kuberavallabhayoḥ kuberavallabhānām
Locativekuberavallabhe kuberavallabhayoḥ kuberavallabheṣu

Compound kuberavallabha -

Adverb -kuberavallabham -kuberavallabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria