Declension table of ?kuṣīdā

Deva

FeminineSingularDualPlural
Nominativekuṣīdā kuṣīde kuṣīdāḥ
Vocativekuṣīde kuṣīde kuṣīdāḥ
Accusativekuṣīdām kuṣīde kuṣīdāḥ
Instrumentalkuṣīdayā kuṣīdābhyām kuṣīdābhiḥ
Dativekuṣīdāyai kuṣīdābhyām kuṣīdābhyaḥ
Ablativekuṣīdāyāḥ kuṣīdābhyām kuṣīdābhyaḥ
Genitivekuṣīdāyāḥ kuṣīdayoḥ kuṣīdānām
Locativekuṣīdāyām kuṣīdayoḥ kuṣīdāsu

Adverb -kuṣīdam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria