Declension table of ?kuṣāku

Deva

MasculineSingularDualPlural
Nominativekuṣākuḥ kuṣākū kuṣākavaḥ
Vocativekuṣāko kuṣākū kuṣākavaḥ
Accusativekuṣākum kuṣākū kuṣākūn
Instrumentalkuṣākuṇā kuṣākubhyām kuṣākubhiḥ
Dativekuṣākave kuṣākubhyām kuṣākubhyaḥ
Ablativekuṣākoḥ kuṣākubhyām kuṣākubhyaḥ
Genitivekuṣākoḥ kuṣākvoḥ kuṣākūṇām
Locativekuṣākau kuṣākvoḥ kuṣākuṣu

Compound kuṣāku -

Adverb -kuṣāku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria