Declension table of ?kuṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativekuṣaṇḍaḥ kuṣaṇḍau kuṣaṇḍāḥ
Vocativekuṣaṇḍa kuṣaṇḍau kuṣaṇḍāḥ
Accusativekuṣaṇḍam kuṣaṇḍau kuṣaṇḍān
Instrumentalkuṣaṇḍena kuṣaṇḍābhyām kuṣaṇḍaiḥ kuṣaṇḍebhiḥ
Dativekuṣaṇḍāya kuṣaṇḍābhyām kuṣaṇḍebhyaḥ
Ablativekuṣaṇḍāt kuṣaṇḍābhyām kuṣaṇḍebhyaḥ
Genitivekuṣaṇḍasya kuṣaṇḍayoḥ kuṣaṇḍānām
Locativekuṣaṇḍe kuṣaṇḍayoḥ kuṣaṇḍeṣu

Compound kuṣaṇḍa -

Adverb -kuṣaṇḍam -kuṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria