Declension table of ?kuṣṭhaghnī

Deva

FeminineSingularDualPlural
Nominativekuṣṭhaghnī kuṣṭhaghnyau kuṣṭhaghnyaḥ
Vocativekuṣṭhaghni kuṣṭhaghnyau kuṣṭhaghnyaḥ
Accusativekuṣṭhaghnīm kuṣṭhaghnyau kuṣṭhaghnīḥ
Instrumentalkuṣṭhaghnyā kuṣṭhaghnībhyām kuṣṭhaghnībhiḥ
Dativekuṣṭhaghnyai kuṣṭhaghnībhyām kuṣṭhaghnībhyaḥ
Ablativekuṣṭhaghnyāḥ kuṣṭhaghnībhyām kuṣṭhaghnībhyaḥ
Genitivekuṣṭhaghnyāḥ kuṣṭhaghnyoḥ kuṣṭhaghnīnām
Locativekuṣṭhaghnyām kuṣṭhaghnyoḥ kuṣṭhaghnīṣu

Compound kuṣṭhaghni - kuṣṭhaghnī -

Adverb -kuṣṭhaghni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria