Declension table of ?kuṣṭhāṅgā

Deva

FeminineSingularDualPlural
Nominativekuṣṭhāṅgā kuṣṭhāṅge kuṣṭhāṅgāḥ
Vocativekuṣṭhāṅge kuṣṭhāṅge kuṣṭhāṅgāḥ
Accusativekuṣṭhāṅgām kuṣṭhāṅge kuṣṭhāṅgāḥ
Instrumentalkuṣṭhāṅgayā kuṣṭhāṅgābhyām kuṣṭhāṅgābhiḥ
Dativekuṣṭhāṅgāyai kuṣṭhāṅgābhyām kuṣṭhāṅgābhyaḥ
Ablativekuṣṭhāṅgāyāḥ kuṣṭhāṅgābhyām kuṣṭhāṅgābhyaḥ
Genitivekuṣṭhāṅgāyāḥ kuṣṭhāṅgayoḥ kuṣṭhāṅgānām
Locativekuṣṭhāṅgāyām kuṣṭhāṅgayoḥ kuṣṭhāṅgāsu

Adverb -kuṣṭhāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria