Declension table of ?kuṣṭhāṅga

Deva

MasculineSingularDualPlural
Nominativekuṣṭhāṅgaḥ kuṣṭhāṅgau kuṣṭhāṅgāḥ
Vocativekuṣṭhāṅga kuṣṭhāṅgau kuṣṭhāṅgāḥ
Accusativekuṣṭhāṅgam kuṣṭhāṅgau kuṣṭhāṅgān
Instrumentalkuṣṭhāṅgena kuṣṭhāṅgābhyām kuṣṭhāṅgaiḥ kuṣṭhāṅgebhiḥ
Dativekuṣṭhāṅgāya kuṣṭhāṅgābhyām kuṣṭhāṅgebhyaḥ
Ablativekuṣṭhāṅgāt kuṣṭhāṅgābhyām kuṣṭhāṅgebhyaḥ
Genitivekuṣṭhāṅgasya kuṣṭhāṅgayoḥ kuṣṭhāṅgānām
Locativekuṣṭhāṅge kuṣṭhāṅgayoḥ kuṣṭhāṅgeṣu

Compound kuṣṭhāṅga -

Adverb -kuṣṭhāṅgam -kuṣṭhāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria