Declension table of ?kuṣṭa

Deva

NeuterSingularDualPlural
Nominativekuṣṭam kuṣṭe kuṣṭāni
Vocativekuṣṭa kuṣṭe kuṣṭāni
Accusativekuṣṭam kuṣṭe kuṣṭāni
Instrumentalkuṣṭena kuṣṭābhyām kuṣṭaiḥ
Dativekuṣṭāya kuṣṭābhyām kuṣṭebhyaḥ
Ablativekuṣṭāt kuṣṭābhyām kuṣṭebhyaḥ
Genitivekuṣṭasya kuṣṭayoḥ kuṣṭānām
Locativekuṣṭe kuṣṭayoḥ kuṣṭeṣu

Compound kuṣṭa -

Adverb -kuṣṭam -kuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria