Declension table of ?kuṇinda

Deva

MasculineSingularDualPlural
Nominativekuṇindaḥ kuṇindau kuṇindāḥ
Vocativekuṇinda kuṇindau kuṇindāḥ
Accusativekuṇindam kuṇindau kuṇindān
Instrumentalkuṇindena kuṇindābhyām kuṇindaiḥ kuṇindebhiḥ
Dativekuṇindāya kuṇindābhyām kuṇindebhyaḥ
Ablativekuṇindāt kuṇindābhyām kuṇindebhyaḥ
Genitivekuṇindasya kuṇindayoḥ kuṇindānām
Locativekuṇinde kuṇindayoḥ kuṇindeṣu

Compound kuṇinda -

Adverb -kuṇindam -kuṇindāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria