Declension table of ?kuṇika

Deva

MasculineSingularDualPlural
Nominativekuṇikaḥ kuṇikau kuṇikāḥ
Vocativekuṇika kuṇikau kuṇikāḥ
Accusativekuṇikam kuṇikau kuṇikān
Instrumentalkuṇikena kuṇikābhyām kuṇikaiḥ kuṇikebhiḥ
Dativekuṇikāya kuṇikābhyām kuṇikebhyaḥ
Ablativekuṇikāt kuṇikābhyām kuṇikebhyaḥ
Genitivekuṇikasya kuṇikayoḥ kuṇikānām
Locativekuṇike kuṇikayoḥ kuṇikeṣu

Compound kuṇika -

Adverb -kuṇikam -kuṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria