Declension table of ?kuṇaravāḍava

Deva

MasculineSingularDualPlural
Nominativekuṇaravāḍavaḥ kuṇaravāḍavau kuṇaravāḍavāḥ
Vocativekuṇaravāḍava kuṇaravāḍavau kuṇaravāḍavāḥ
Accusativekuṇaravāḍavam kuṇaravāḍavau kuṇaravāḍavān
Instrumentalkuṇaravāḍavena kuṇaravāḍavābhyām kuṇaravāḍavaiḥ kuṇaravāḍavebhiḥ
Dativekuṇaravāḍavāya kuṇaravāḍavābhyām kuṇaravāḍavebhyaḥ
Ablativekuṇaravāḍavāt kuṇaravāḍavābhyām kuṇaravāḍavebhyaḥ
Genitivekuṇaravāḍavasya kuṇaravāḍavayoḥ kuṇaravāḍavānām
Locativekuṇaravāḍave kuṇaravāḍavayoḥ kuṇaravāḍaveṣu

Compound kuṇaravāḍava -

Adverb -kuṇaravāḍavam -kuṇaravāḍavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria