Declension table of ?kuṇṭhadhī

Deva

MasculineSingularDualPlural
Nominativekuṇṭhadhīḥ kuṇṭhadhyā kuṇṭhadhyaḥ
Vocativekuṇṭhadhīḥ kuṇṭhadhi kuṇṭhadhyā kuṇṭhadhyaḥ
Accusativekuṇṭhadhyam kuṇṭhadhyā kuṇṭhadhyaḥ
Instrumentalkuṇṭhadhyā kuṇṭhadhībhyām kuṇṭhadhībhiḥ
Dativekuṇṭhadhye kuṇṭhadhībhyām kuṇṭhadhībhyaḥ
Ablativekuṇṭhadhyaḥ kuṇṭhadhībhyām kuṇṭhadhībhyaḥ
Genitivekuṇṭhadhyaḥ kuṇṭhadhyoḥ kuṇṭhadhīnām
Locativekuṇṭhadhyi kuṇṭhadhyām kuṇṭhadhyoḥ kuṇṭhadhīṣu

Compound kuṇṭhadhi - kuṇṭhadhī -

Adverb -kuṇṭhadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria