Declension table of ?kuṇḍamārtaṇḍa

Deva

MasculineSingularDualPlural
Nominativekuṇḍamārtaṇḍaḥ kuṇḍamārtaṇḍau kuṇḍamārtaṇḍāḥ
Vocativekuṇḍamārtaṇḍa kuṇḍamārtaṇḍau kuṇḍamārtaṇḍāḥ
Accusativekuṇḍamārtaṇḍam kuṇḍamārtaṇḍau kuṇḍamārtaṇḍān
Instrumentalkuṇḍamārtaṇḍena kuṇḍamārtaṇḍābhyām kuṇḍamārtaṇḍaiḥ kuṇḍamārtaṇḍebhiḥ
Dativekuṇḍamārtaṇḍāya kuṇḍamārtaṇḍābhyām kuṇḍamārtaṇḍebhyaḥ
Ablativekuṇḍamārtaṇḍāt kuṇḍamārtaṇḍābhyām kuṇḍamārtaṇḍebhyaḥ
Genitivekuṇḍamārtaṇḍasya kuṇḍamārtaṇḍayoḥ kuṇḍamārtaṇḍānām
Locativekuṇḍamārtaṇḍe kuṇḍamārtaṇḍayoḥ kuṇḍamārtaṇḍeṣu

Compound kuṇḍamārtaṇḍa -

Adverb -kuṇḍamārtaṇḍam -kuṇḍamārtaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria