Declension table of ?kuṇḍalita

Deva

MasculineSingularDualPlural
Nominativekuṇḍalitaḥ kuṇḍalitau kuṇḍalitāḥ
Vocativekuṇḍalita kuṇḍalitau kuṇḍalitāḥ
Accusativekuṇḍalitam kuṇḍalitau kuṇḍalitān
Instrumentalkuṇḍalitena kuṇḍalitābhyām kuṇḍalitaiḥ kuṇḍalitebhiḥ
Dativekuṇḍalitāya kuṇḍalitābhyām kuṇḍalitebhyaḥ
Ablativekuṇḍalitāt kuṇḍalitābhyām kuṇḍalitebhyaḥ
Genitivekuṇḍalitasya kuṇḍalitayoḥ kuṇḍalitānām
Locativekuṇḍalite kuṇḍalitayoḥ kuṇḍaliteṣu

Compound kuṇḍalita -

Adverb -kuṇḍalitam -kuṇḍalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria