Declension table of ?kuṇḍalīkṛta

Deva

NeuterSingularDualPlural
Nominativekuṇḍalīkṛtam kuṇḍalīkṛte kuṇḍalīkṛtāni
Vocativekuṇḍalīkṛta kuṇḍalīkṛte kuṇḍalīkṛtāni
Accusativekuṇḍalīkṛtam kuṇḍalīkṛte kuṇḍalīkṛtāni
Instrumentalkuṇḍalīkṛtena kuṇḍalīkṛtābhyām kuṇḍalīkṛtaiḥ
Dativekuṇḍalīkṛtāya kuṇḍalīkṛtābhyām kuṇḍalīkṛtebhyaḥ
Ablativekuṇḍalīkṛtāt kuṇḍalīkṛtābhyām kuṇḍalīkṛtebhyaḥ
Genitivekuṇḍalīkṛtasya kuṇḍalīkṛtayoḥ kuṇḍalīkṛtānām
Locativekuṇḍalīkṛte kuṇḍalīkṛtayoḥ kuṇḍalīkṛteṣu

Compound kuṇḍalīkṛta -

Adverb -kuṇḍalīkṛtam -kuṇḍalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria