Declension table of ?kuṇḍalā

Deva

FeminineSingularDualPlural
Nominativekuṇḍalā kuṇḍale kuṇḍalāḥ
Vocativekuṇḍale kuṇḍale kuṇḍalāḥ
Accusativekuṇḍalām kuṇḍale kuṇḍalāḥ
Instrumentalkuṇḍalayā kuṇḍalābhyām kuṇḍalābhiḥ
Dativekuṇḍalāyai kuṇḍalābhyām kuṇḍalābhyaḥ
Ablativekuṇḍalāyāḥ kuṇḍalābhyām kuṇḍalābhyaḥ
Genitivekuṇḍalāyāḥ kuṇḍalayoḥ kuṇḍalānām
Locativekuṇḍalāyām kuṇḍalayoḥ kuṇḍalāsu

Adverb -kuṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria