Declension table of ?kuḍmalitā

Deva

FeminineSingularDualPlural
Nominativekuḍmalitā kuḍmalite kuḍmalitāḥ
Vocativekuḍmalite kuḍmalite kuḍmalitāḥ
Accusativekuḍmalitām kuḍmalite kuḍmalitāḥ
Instrumentalkuḍmalitayā kuḍmalitābhyām kuḍmalitābhiḥ
Dativekuḍmalitāyai kuḍmalitābhyām kuḍmalitābhyaḥ
Ablativekuḍmalitāyāḥ kuḍmalitābhyām kuḍmalitābhyaḥ
Genitivekuḍmalitāyāḥ kuḍmalitayoḥ kuḍmalitānām
Locativekuḍmalitāyām kuḍmalitayoḥ kuḍmalitāsu

Adverb -kuḍmalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria