Declension table of ?krūropasaṃhata

Deva

NeuterSingularDualPlural
Nominativekrūropasaṃhatam krūropasaṃhate krūropasaṃhatāni
Vocativekrūropasaṃhata krūropasaṃhate krūropasaṃhatāni
Accusativekrūropasaṃhatam krūropasaṃhate krūropasaṃhatāni
Instrumentalkrūropasaṃhatena krūropasaṃhatābhyām krūropasaṃhataiḥ
Dativekrūropasaṃhatāya krūropasaṃhatābhyām krūropasaṃhatebhyaḥ
Ablativekrūropasaṃhatāt krūropasaṃhatābhyām krūropasaṃhatebhyaḥ
Genitivekrūropasaṃhatasya krūropasaṃhatayoḥ krūropasaṃhatānām
Locativekrūropasaṃhate krūropasaṃhatayoḥ krūropasaṃhateṣu

Compound krūropasaṃhata -

Adverb -krūropasaṃhatam -krūropasaṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria