Declension table of ?krūrakoṣṭha

Deva

MasculineSingularDualPlural
Nominativekrūrakoṣṭhaḥ krūrakoṣṭhau krūrakoṣṭhāḥ
Vocativekrūrakoṣṭha krūrakoṣṭhau krūrakoṣṭhāḥ
Accusativekrūrakoṣṭham krūrakoṣṭhau krūrakoṣṭhān
Instrumentalkrūrakoṣṭhena krūrakoṣṭhābhyām krūrakoṣṭhaiḥ krūrakoṣṭhebhiḥ
Dativekrūrakoṣṭhāya krūrakoṣṭhābhyām krūrakoṣṭhebhyaḥ
Ablativekrūrakoṣṭhāt krūrakoṣṭhābhyām krūrakoṣṭhebhyaḥ
Genitivekrūrakoṣṭhasya krūrakoṣṭhayoḥ krūrakoṣṭhānām
Locativekrūrakoṣṭhe krūrakoṣṭhayoḥ krūrakoṣṭheṣu

Compound krūrakoṣṭha -

Adverb -krūrakoṣṭham -krūrakoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria