Declension table of ?krūrakṛkara

Deva

MasculineSingularDualPlural
Nominativekrūrakṛkaraḥ krūrakṛkarau krūrakṛkarāḥ
Vocativekrūrakṛkara krūrakṛkarau krūrakṛkarāḥ
Accusativekrūrakṛkaram krūrakṛkarau krūrakṛkarān
Instrumentalkrūrakṛkareṇa krūrakṛkarābhyām krūrakṛkaraiḥ krūrakṛkarebhiḥ
Dativekrūrakṛkarāya krūrakṛkarābhyām krūrakṛkarebhyaḥ
Ablativekrūrakṛkarāt krūrakṛkarābhyām krūrakṛkarebhyaḥ
Genitivekrūrakṛkarasya krūrakṛkarayoḥ krūrakṛkarāṇām
Locativekrūrakṛkare krūrakṛkarayoḥ krūrakṛkareṣu

Compound krūrakṛkara -

Adverb -krūrakṛkaram -krūrakṛkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria