Declension table of ?krūrāśaya

Deva

MasculineSingularDualPlural
Nominativekrūrāśayaḥ krūrāśayau krūrāśayāḥ
Vocativekrūrāśaya krūrāśayau krūrāśayāḥ
Accusativekrūrāśayam krūrāśayau krūrāśayān
Instrumentalkrūrāśayena krūrāśayābhyām krūrāśayaiḥ krūrāśayebhiḥ
Dativekrūrāśayāya krūrāśayābhyām krūrāśayebhyaḥ
Ablativekrūrāśayāt krūrāśayābhyām krūrāśayebhyaḥ
Genitivekrūrāśayasya krūrāśayayoḥ krūrāśayānām
Locativekrūrāśaye krūrāśayayoḥ krūrāśayeṣu

Compound krūrāśaya -

Adverb -krūrāśayam -krūrāśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria