Declension table of ?krūrācāravihāravat

Deva

NeuterSingularDualPlural
Nominativekrūrācāravihāravat krūrācāravihāravantī krūrācāravihāravatī krūrācāravihāravanti
Vocativekrūrācāravihāravat krūrācāravihāravantī krūrācāravihāravatī krūrācāravihāravanti
Accusativekrūrācāravihāravat krūrācāravihāravantī krūrācāravihāravatī krūrācāravihāravanti
Instrumentalkrūrācāravihāravatā krūrācāravihāravadbhyām krūrācāravihāravadbhiḥ
Dativekrūrācāravihāravate krūrācāravihāravadbhyām krūrācāravihāravadbhyaḥ
Ablativekrūrācāravihāravataḥ krūrācāravihāravadbhyām krūrācāravihāravadbhyaḥ
Genitivekrūrācāravihāravataḥ krūrācāravihāravatoḥ krūrācāravihāravatām
Locativekrūrācāravihāravati krūrācāravihāravatoḥ krūrācāravihāravatsu

Adverb -krūrācāravihāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria