Declension table of ?krośana

Deva

NeuterSingularDualPlural
Nominativekrośanam krośane krośanāni
Vocativekrośana krośane krośanāni
Accusativekrośanam krośane krośanāni
Instrumentalkrośanena krośanābhyām krośanaiḥ
Dativekrośanāya krośanābhyām krośanebhyaḥ
Ablativekrośanāt krośanābhyām krośanebhyaḥ
Genitivekrośanasya krośanayoḥ krośanānām
Locativekrośane krośanayoḥ krośaneṣu

Compound krośana -

Adverb -krośanam -krośanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria