Declension table of ?krodhiṣṭha

Deva

MasculineSingularDualPlural
Nominativekrodhiṣṭhaḥ krodhiṣṭhau krodhiṣṭhāḥ
Vocativekrodhiṣṭha krodhiṣṭhau krodhiṣṭhāḥ
Accusativekrodhiṣṭham krodhiṣṭhau krodhiṣṭhān
Instrumentalkrodhiṣṭhena krodhiṣṭhābhyām krodhiṣṭhaiḥ krodhiṣṭhebhiḥ
Dativekrodhiṣṭhāya krodhiṣṭhābhyām krodhiṣṭhebhyaḥ
Ablativekrodhiṣṭhāt krodhiṣṭhābhyām krodhiṣṭhebhyaḥ
Genitivekrodhiṣṭhasya krodhiṣṭhayoḥ krodhiṣṭhānām
Locativekrodhiṣṭhe krodhiṣṭhayoḥ krodhiṣṭheṣu

Compound krodhiṣṭha -

Adverb -krodhiṣṭham -krodhiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria