Declension table of ?krodhavaśaga

Deva

NeuterSingularDualPlural
Nominativekrodhavaśagam krodhavaśage krodhavaśagāni
Vocativekrodhavaśaga krodhavaśage krodhavaśagāni
Accusativekrodhavaśagam krodhavaśage krodhavaśagāni
Instrumentalkrodhavaśagena krodhavaśagābhyām krodhavaśagaiḥ
Dativekrodhavaśagāya krodhavaśagābhyām krodhavaśagebhyaḥ
Ablativekrodhavaśagāt krodhavaśagābhyām krodhavaśagebhyaḥ
Genitivekrodhavaśagasya krodhavaśagayoḥ krodhavaśagānām
Locativekrodhavaśage krodhavaśagayoḥ krodhavaśageṣu

Compound krodhavaśaga -

Adverb -krodhavaśagam -krodhavaśagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria