Declension table of ?krodhavarjita

Deva

NeuterSingularDualPlural
Nominativekrodhavarjitam krodhavarjite krodhavarjitāni
Vocativekrodhavarjita krodhavarjite krodhavarjitāni
Accusativekrodhavarjitam krodhavarjite krodhavarjitāni
Instrumentalkrodhavarjitena krodhavarjitābhyām krodhavarjitaiḥ
Dativekrodhavarjitāya krodhavarjitābhyām krodhavarjitebhyaḥ
Ablativekrodhavarjitāt krodhavarjitābhyām krodhavarjitebhyaḥ
Genitivekrodhavarjitasya krodhavarjitayoḥ krodhavarjitānām
Locativekrodhavarjite krodhavarjitayoḥ krodhavarjiteṣu

Compound krodhavarjita -

Adverb -krodhavarjitam -krodhavarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria