Declension table of ?krodhasamanvita

Deva

MasculineSingularDualPlural
Nominativekrodhasamanvitaḥ krodhasamanvitau krodhasamanvitāḥ
Vocativekrodhasamanvita krodhasamanvitau krodhasamanvitāḥ
Accusativekrodhasamanvitam krodhasamanvitau krodhasamanvitān
Instrumentalkrodhasamanvitena krodhasamanvitābhyām krodhasamanvitaiḥ krodhasamanvitebhiḥ
Dativekrodhasamanvitāya krodhasamanvitābhyām krodhasamanvitebhyaḥ
Ablativekrodhasamanvitāt krodhasamanvitābhyām krodhasamanvitebhyaḥ
Genitivekrodhasamanvitasya krodhasamanvitayoḥ krodhasamanvitānām
Locativekrodhasamanvite krodhasamanvitayoḥ krodhasamanviteṣu

Compound krodhasamanvita -

Adverb -krodhasamanvitam -krodhasamanvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria