Declension table of ?krodhamaya

Deva

NeuterSingularDualPlural
Nominativekrodhamayam krodhamaye krodhamayāni
Vocativekrodhamaya krodhamaye krodhamayāni
Accusativekrodhamayam krodhamaye krodhamayāni
Instrumentalkrodhamayena krodhamayābhyām krodhamayaiḥ
Dativekrodhamayāya krodhamayābhyām krodhamayebhyaḥ
Ablativekrodhamayāt krodhamayābhyām krodhamayebhyaḥ
Genitivekrodhamayasya krodhamayayoḥ krodhamayānām
Locativekrodhamaye krodhamayayoḥ krodhamayeṣu

Compound krodhamaya -

Adverb -krodhamayam -krodhamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria