Declension table of ?krodhaja

Deva

MasculineSingularDualPlural
Nominativekrodhajaḥ krodhajau krodhajāḥ
Vocativekrodhaja krodhajau krodhajāḥ
Accusativekrodhajam krodhajau krodhajān
Instrumentalkrodhajena krodhajābhyām krodhajaiḥ krodhajebhiḥ
Dativekrodhajāya krodhajābhyām krodhajebhyaḥ
Ablativekrodhajāt krodhajābhyām krodhajebhyaḥ
Genitivekrodhajasya krodhajayoḥ krodhajānām
Locativekrodhaje krodhajayoḥ krodhajeṣu

Compound krodhaja -

Adverb -krodhajam -krodhajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria