Declension table of kroṣṭuka

Deva

MasculineSingularDualPlural
Nominativekroṣṭukaḥ kroṣṭukau kroṣṭukāḥ
Vocativekroṣṭuka kroṣṭukau kroṣṭukāḥ
Accusativekroṣṭukam kroṣṭukau kroṣṭukān
Instrumentalkroṣṭukena kroṣṭukābhyām kroṣṭukaiḥ kroṣṭukebhiḥ
Dativekroṣṭukāya kroṣṭukābhyām kroṣṭukebhyaḥ
Ablativekroṣṭukāt kroṣṭukābhyām kroṣṭukebhyaḥ
Genitivekroṣṭukasya kroṣṭukayoḥ kroṣṭukānām
Locativekroṣṭuke kroṣṭukayoḥ kroṣṭukeṣu

Compound kroṣṭuka -

Adverb -kroṣṭukam -kroṣṭukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria